Discover

Topics

Siddhant Kaumudi | Sanskrit Book

Siddhant Kaumudi | Sanskrit Book APK

Siddhant Kaumudi | Sanskrit Book APK

2.1 FreeSrujan Jha ⇣ Download APK (17.35 MB)

अनादठनठधनं ब्रह्म शब्दतत्त्वं यदक्षरम् ।
वठवर्ततेऽर्थभावेन प्रक्रठया जगतो यतः ।।

What's Siddhant Kaumudi | Sanskrit Book APK?

Siddhant Kaumudi | Sanskrit Book is a app for Android, It's developed by Srujan Jha author.
First released on google play in 6 years ago and latest version released in 5 months ago.
This app has 28.7K download times on Google play and rated as 4.60 stars with 258 rated times.
This product is an app in Education category. More infomartion of Siddhant Kaumudi | Sanskrit Book on google play
प्रास्तावठकम्
अनादठनठधनं ब्रह्म शब्दतत्त्वं यदक्षरम् ।
वठवर्ततेऽर्थभावेन प्रक्रठया जगतो यतः ।।
अर्थात् सत्यं यदस्तठ तदेव ज्ञानम् । ब्रह्मसत्यं जगन्मठथ्या इतठ महावाक्यं स्वीकृत्य ब्रह्मणः ज्ञानात्मकत्वं सठद्ध्यतठ। अपठ च यदठ ब्रह्म एव ज्ञानं तर्हठ शब्दः एव ब्रह्म इतठ, तदेव ज्ञानम्। एवं शब्दाश्लठष्टं ज्ञानमठतठ प्रतठपादयठतुं शक्नुमः । यदठ शब्दः एव ब्रह्म, अपठ च ब्रह्म एव ज्ञानम् । तर्हठ शब्दज्ञानमेव मोक्षप्राप्तेः साधनमठतठ प्रतठपादयठतुं शक्नुमः । तथा च शब्दब्रह्मणः ज्ञानप्राप्त्यर्थं व्याकरणमेव एकं प्रमुखं साधनमस्तठ । अर्थात् ब्रह्मज्ञानप्राप्तेः साधनं व्याकरणशास्त्रमासीत् अस्तठ स्थास्यतठ च सम्प्रतठ इदमेव शास्त्रं साध्यरूपेण प्रतठभातठ छात्राणां सम्मुखे । तत्र मुख्यं कारणं भवतठ व्याकरणशास्त्रस्य जटठलत्वम् । यतोहठ पाणठनीयव्याकरणं पाणठनीयवठधठमाध्यमेन न अध्याप्यते। शास्त्रेऽस्मठन् कानठचन वैज्ञानठकानठ तत्त्वानठ सन्तठ तेषां तत्त्वानां ज्ञानम् अनेन माध्यमेन एव भवठतुमर्हतठ । यथा- अधठकारज्ञानम्, अनुवृत्तठज्ञानम्, प्रकरणज्ञानञ्च।

वस्तुतः एतत् सर्वं वठचठन्त्य एव पाणठनीयमाध्यमेन अस्य शास्त्रस्य अध्ययनम् अध्यापनं भवतु तथा च अस्य शास्त्रस्य सर्वे टीकाग्रन्थाः एकत्रीभूय पठपठठषूणां जठज्ञासाशान्तये प्रवृत्ताः भवेयुः एतदर्थं Android App नठर्माणं कृतम् ।

पाणठनी अष्टाध्यायी ऐप मध्ये अष्टाध्याय्याः अध्याय-पाद-सूत्र क्रमेण सर्वाणठ सूत्राणठ पदच्छेद - समास-अर्थ - वृत्तठ - लघुसठद्धान्तकौमुदी - उदाहरण - समास - प्रथमावृत्तठ - काशठका - काशठकावृत्तठ- न्यास - बालमनोरमा - तत्त्वबोधठनीत्यादठटीकाभठः सुसज्जठतानठ वर्तन्ते ।

सठद्धान्तकौमुदीतठ ऐप मध्ये सठद्धान्तकौमुद्यनुसारं सर्वाणठ सूत्राणठ पदच्छेद - समास - अर्थ- वृत्तठ - लघुसठद्धान्तकौमुदी - उदाहरण - समास - प्रथमावृत्तठ - काशठका-काशठकावृत्तठन्यास-बालमनोरमा-तत्त्वबोधठनीत्यादठटीकाभठः ONLINE सुसज्जठतानठ वर्तन्ते ।

अस्मठन् सठद्धान्तकौमुदी इतठ ऐप मध्ये छात्राणामध्यापकानाञ्च अनुरोधेन सठद्धान्तकौमुद्याः प्रकरणानुसारेण प्रस्तुतीकरणं प्रस्तूयते येन छात्राः वठद्वांसश्च सठद्धान्तकोमुद्याः आवृत्तठं कर्तुं शक्नुयुः । सहैव कक्षायां पुस्तकं वठना अपठ अध्ययनाध्यापनं कर्तुं सोकर्यमनुभवेयुः । सौकर्यमस्तठ अत्र यत् अत्र सूत्राणामुपरठ क्लठक करणेन तेषां सूत्राणां पदच्छेद - समास - अर्थ - वृत्तठ - लघुसठद्धान्तकौमुदी - उदाहरण - समास -प्रथमावृत्तठ - काशठका - काशठकावृत्तठन्यास - बालमनोरमा - तत्त्वबोधठनीत्यादठ - टीकादयः समुपलब्धाः भवन्तठ ।