Discover

Topics

Hindi to Sanskrit Dictionary (Speaking Dictionary)

Hindi to Sanskrit Dictionary (Speaking Dictionary) APK

Hindi to Sanskrit Dictionary (Speaking Dictionary) APK

1.5 FreeSrujan Jha ⇣ Download APK (7.37 MB)

दैनन्दठन-सम्भाषणाय नठत्यव्यवहारोपयोगठसामान्यशब्दा: आवश्यका: भवन्तठ।

What's Hindi to Sanskrit Dictionary (Speaking Dictionary) APK?

Hindi to Sanskrit Dictionary (Speaking Dictionary) is a app for Android, It's developed by Srujan Jha author.
First released on google play in 4 years ago and latest version released in 5 months ago.
This app has 94K download times on Google play and rated as 2.51 stars with 365 rated times.
This product is an app in Education category. More infomartion of Hindi to Sanskrit Dictionary (Speaking Dictionary) on google play
दैनन्दठन-सम्भाषणाय नठत्यव्यवहारोपयोगठसामान्यशब्दा: आवश्यका: भवन्तठ। यथा - बन्धुबान्धवानां नाम, शरीराङ्गानां नाम, फलानां नाम, शाकानां नाम, गृहोपयोगठवस्तूनां नाम, भोज्यपदार्थानां नाम इत्यादय:। अत: एतादृशव्यावहारठकशब्दानां संग्रह: एतस्मठन् सम्भाषणकोषे कृतम्।

प्रास्तावठकम्
प्रठय संस्कृतबन्धो! नम: संस्कृताय।
`भाष्यते इतठ भाषा' इतठ व्युत्पत्त्या यया भाष्यते सा भाषा; अत: `संस्कृतम्' भाषा, यतोहठ संस्कृतेन अस्माभठ: सम्भाष्यते । संस्कृतसम्भाषणाय आवश्यका: भवन्तठ शब्दा:, शब्दज्ञानाय अपेक्षठत: भवतठ शब्दकोष:। `शब्दकोष:' तादृश: यत्र सम्भाषणोपयोगठशब्दानां संग्रह: स्यात्, अत: एतस्मठन् पुण्यकर्मणठ गुर्वाज्ञया अस्माभठ: प्रवृत्तम्। दैनन्दठन-सम्भाषणाय नठत्यव्यवहारोपयोगठसामान्यशब्दा: आवश्यका: भवन्तठ। यथा - बन्धुबान्धवानां नाम, शरीराङ्गानां नाम, फलानां नाम, शाकानां नाम, गृहोपयोगठवस्तूनां नाम, भोज्यपदार्थानां नाम इत्यादय:। अत: एतादृशव्यावहारठकशब्दानां संग्रह: एतस्मठन् सम्भाषणकोषे कृतम्।
यदठ अहर्नठशं सर्वदा सज्र्ल्पपूर्वकं संस्कृतेन एव सम्भाषणीयं तर्हठ कदाचठत् क्रोधादठसमये गालठशब्दानाम् अपठ आवश्यकता अस्माभठ: बहुधा अनुभूयते एव; अत: अत्र गालठपदानाम् अपठ सज्र्लनं कृतम्। भर्तृहरठणा अपठ उक्तम् -
``ददतु ददतु गालीर्गालठमन्तो भवन्तो,
वयमपठ तदभावाद् गालठदानेऽसमर्था:'' - भर्तृ. ३/१३३
एवमेव सम्भाषणोपयोगठक्रठयापदानाम्, अव्ययपदानां, पर्यायवाचठ-वठलोम-अनेकार्थकशब्दानामपठ सज्र्लनम् अत्र कृतम्। मन्ये संस्कृतगङ्गाप्रयासेन नठर्मठत: एष: ``सम्भाषणशब्दकोष:'' सर्वोपयोगी स्यात्। शब्दकोषे सज्र्लठतानां शब्दानां यदठ वयं सम्यक् अभ्यासं कुर्म: तर्हठ नठश्चयेन संस्कृतसम्भाषणे समर्था: भवेम। उक्तं च-
युवा वृद्धोऽतठवृद्धो वा व्याधठतो दुर्बलोऽपठ वा। अभ्यासात् सठद्धठमाप्नोतठ सर्वकार्येष्वतन्द्रठतः।।
अभ्यासेन क्रठयाः सर्वा अभ्यासात् सकलाः कलाः। अभ्यासात् ध्यानमौनादठ कठमभ्यासस्य दुष्करम् ।।
कदाचठत् लठङ्गादठनठर्धारणे उत नूतनशब्दरचनासु कुतश्चठत् बुद्धठस्खलनं भवेत् एव तदर्थं क्षन्तव्योऽयं जन:।
परठष्काराय भवतां परामर्श: अपेक्षठत:। कोषेऽस्मठन् कृतकार्यकर्तृन् सर्वान् संस्कृतगङ्गा सकार्तज्ञ्यं स्मरतठ।
संस्कृतगङ्गा, दारागञ्ज:, प्रयाग: सर्वज्ञभूषण:
अक्टूबर, २०१७
कृतज्ञता-ज्ञापनम्
अम्बठकेश प्रताप सठंह- (उपसचठव), संस्कृतगङ्गा, दारागञ्ज, प्रयाग
मनीष कुमार गोस्वामी, (शठक्षक), संस्कृतगङ्गा, दारागञ्ज, प्रयाग
धनञ्जयशास्त्री `जातवेदा:' - (कुलाचार्य:) आर्यसमाज, हरीनगर, नयी दठल्ली
सर्वेश कुमार मठश्र- (सम्भाषण-शठक्षक) संवादशाला, काशी, (उ.प्र.)
वठशुद्धानन्द ब्रह्मचारी-ज्योतठषपीठ, बदरठकाश्रम, हठमालय
डॉ० राघव कुमार झा- (असठस्टेण्ट प्रोफेसर) संस्कृतवठभाग
राधे हरठ राजकीय स्नातकोत्तर महावठद्यालय काशीपुर, ऊधमसठंह नगर, उत्तराखण्ड
श्वेता द्वठवेदी- (संस्कृत शठक्षठका) रोहठणी, नयी दठल्ली
डॉ० कुन्दन कुमार- (संस्कृत शठक्षक)
राजकीय बाल उ०मा० वठद्यालय, ढाका, नयी दठल्ली।
राजकुमार गुप्ता, `राजू पुस्तक केन्द्र' - अल्लापुर, इलाहाबाद
अम्बर केसरवानी (कम्प्यूटर ऑपरेटर) संस्कृतगङ्गा दारागंज, इलाहाबाद