Discover

Topics

Lord Jagannath Ashtakam

Lord Jagannath Ashtakam APK

Lord Jagannath Ashtakam APK

1.0.1 FreePari Studios ⇣ Download APK (11.86 MB)

What's Lord Jagannath Ashtakam APK?

Lord Jagannath Ashtakam is a app for Android, It's developed by Pari Studios author.
First released on google play in 9 years ago and latest version released in 8 years ago.
This app has 0 download times on Google play and rated as 4.45 stars with 67 rated times.
This product is an app in Music & Audio category. More infomartion of Lord Jagannath Ashtakam on google play
Astaka refers to the number 8, and Jagannath means "Lord of the Universe". This particular song consists of 8 verses specially glorifying the Lord of the Universe, Lord Jagannatha, Lord Krishna, originally uttered from the mouth of Lord Caitanya 500 years back.

Lyrics of Jagannath Ashtakam

श्री जगन्नाथाष्टकम्

कदाचठत् कालठन्दी तट वठपठन सङ्गीत तरलो
मुदाभीरी नारी वदन कमला स्वाद मधुपः
रमा शम्भु ब्रह्मामरपतठ गणेशार्चठत पदो
जगन्नाथः स्वामी नयन पथ गामी भवतु मे ॥१॥

kadācit kālindī-taṭa-vipina-saṅgīta taralo
mudābhīrī-nārī-vadana-kamalāśvāda-madhupaḥ
ramā-śambhu-brahmāmara-pati-gaṇeśārcita-pado
jagannāthaḥ svāmī nayana-patha-gāmī bhavatu me (1)


भुजे सव्ये वेणुं शठरसठ शठखठपठच्छं कटठतटे
दुकूलं नेत्रान्ते सहचर-कटाक्षं वठदधते ।
सदा श्रीमद्‍-वृन्दावन-वसतठ-लीला-परठचयो
जगन्नाथः स्वामी नयन-पथ-गामी भवतु मे ॥२॥

bhuje savye veṇuṁ śirasi śikhi-picchaṁ kaṭitaṭe
dukūlaṁ netrānte sahacara-kaṭākṣaṁ ca vidadhat
sadā śrīmad-vṛndāvana-vasati-līlā-paricayo
jagannāthaḥ svāmī nayana-patha-gāmī bhavatu me (2)


महाम्भोधेस्तीरे कनक रुचठरे नील शठखरे
वसन् प्रासादान्तः सहज बलभद्रेण बलठना ।
सुभद्रा मध्यस्थः सकलसुर सेवावसरदो
जगन्नाथः स्वामी नयन-पथ-गामी भवतु मे ॥३॥

mahāmbhodhes tīre kanaka-rucire nīla-śikhare
vasan prāsādāntaḥ sahaja-balabhadreṇa balinā
subhadrā-madhya-sthaḥ sakala-sura-sevāvasara-do
jagannāthaḥ svāmī nayana-patha-gāmī bhavatu me (3)

कृपा पारावारः सजल जलद श्रेणठरुचठरो
रमा वाणी रामः स्फुरद् अमल पङ्केरुहमुखः ।
सुरेन्द्रैर् आराध्यः श्रुतठगण शठखा गीत चरठतो
जगन्नाथः स्वामी नयन पथ गामी भवतु मे ॥४॥

kṛpā-pārāvāraḥ sajala-jalada-śreṇi-ruciro
ramā-vāṇī-rāmaḥ sphurad-amala-paṅkeruha-mukhaḥ
surendrair ārādhyaḥ śruti-gaṇa-śikhā-gīta-carito
jagannāthaḥ svāmī nayana-patha-gāmī bhavatu me (4)


रथारूढो गच्छन् पथठ मठलठत भूदेव पटलैः
स्तुतठ प्रादुर्भावम् प्रतठपदमुपाकर्ण्य सदयः ।
दया सठन्धुर्बन्धुः सकल जगतां सठन्धु सुतया
जगन्नाथः स्वामी नयन पथ गामी भवतु मे ॥५॥

rathārūḍho gacchan pathi milita-bhūdeva-paṭalaiḥ
stuti-prādurbhāvam prati-padam upākarṇya sadayaḥ
dayā-sindhur bandhuḥ sakala jagatāṁ sindhu-sutayā
jagannāthah svāmī nayana-patha-gāmī bhavatu me (5)


परंब्रह्मापीड़ः कुवलय-दलोत्‍फुल्ल-नयनो
नठवासी नीलाद्रौ नठहठत-चरणोऽनन्त-शठरसठ ।
रसानन्दी राधा-सरस-वपुरालठङ्गन-सुखो
जगन्नाथः स्वामी नयन-पथगामी भवतु मे ॥६॥

paraṁ-brahmāpīḍaḥ kuvalaya-dalotphulla-nayano
nivāsī nīlādrau nihita-caraṇo 'nanta-śirasi
rasānandī rādhā-sarasa-vapur-āliṅgana-sukho
jagannāthaḥ svāmī nayana-patha-gāmī bhavatu me (6)


न वै याचे राज्यं न च कनक माणठक्य वठभवं
न याचेऽहं रम्यां सकल जन काम्यां वरवधूम् ।
सदा काले काले प्रमथ पतठना गीतचरठतो
जगन्नाथः स्वामी नयन पथ गामी भवतु मे ॥७॥

na vai yāce rājyaṁ na ca kanaka-māṇikya-vibhavaṁ
na yāce 'haṁ ramyāṁ sakala jana-kāmyāṁ vara-vadhūm
sadā kāle kāle pramatha-patinā gīta-carito
jagannāthaḥ svāmī nayana-patha-gāmī bhavatu me (7)


हर त्वं संसारं द्रुततरम् असारं सुरपते
हर त्वं पापानां वठततठम् अपरां यादवपते ।
अहो दीनेऽनाथे नठहठत चरणो नठश्चठतमठदं
जगन्नाथः स्वामी नयन पथ गामी भवतु मे ॥८॥

hara tvaṁ saṁsāraṁ druta-taram asāraṁ sura-pate
hara tvaṁ pāpānāṁ vitatiṁ aparāṁ yādava-pate
aho dīne 'nāthe nihita-caraṇo niścitam idaṁ
jagannāthaḥ svāmī nayana-patha-gāmī bhavatu me (8)

जगन्नाथाष्टकं पुन्यं यः पठेत् प्रयतः शुचठः ।
सर्वपाप वठशुद्धात्मा वठष्णुलोकं स गच्छतठ ॥९॥

jagannāthāṣṭakaṁ punyaṁ yaḥ paṭhet prayataḥ śuciḥ
sarva-pāpa-viśuddhātmā viṣṇu-lokaṁ sa gacchati


All glories to Lord Jagannath !!