Discover

Topics

Lord Damodar Ashtakam

Lord Damodar Ashtakam APK

Lord Damodar Ashtakam APK

1.0.1 FreePari Studios ⇣ Download APK (11.92 MB)

Lord Damodar Ashtakam is a music app which glorifies Lord Damodar, Lord Krishna.

What's Lord Damodar Ashtakam APK?

Lord Damodar Ashtakam is a app for Android, It's developed by Pari Studios author.
First released on google play in 9 years ago and latest version released in 8 years ago.
This app has 3.6K download times on Google play and rated as 4.26 stars with 42 rated times.
This product is an app in Music & Audio category. More infomartion of Lord Damodar Ashtakam on google play
Astaka refers to the number 8, and Damodar refers "Lord Krishna" which gets bind not by fear but the love of her mother, Yashoda. This particular song consists of 8 verses specially glorifying the Lord Damodar, Lord Krishna.
It transcendental song is generally sung in the month of Kartika.

App Features:
* Play/Pause Lord Damodar Ashtakam
* Blow conch
* Play bell
* Share app with friends and family

Lyrics of Damodar Ashtakam :

नमामीश्वरं सच्-चठद्-आनन्द-रूपं
लसत्-कुण्डलं गोकुले भ्राजमनम्
यशोदा-भठयोलूखलाद् धावमानं
परामृष्टम् अत्यन्ततो द्रुत्य गोप्या ॥ १॥

namāmīśvaraṁ sac-cid-ānanda-rūpaṁ
lasat-kuṇḍalaṁ gokule bhrājamanam
yaśodā-bhiyolūkhalād dhāvamānaṁ
parāmṛṣṭam atyantato drutya gopyā ॥ 1॥

रुदन्तं मुहुर् नेत्र-युग्मं मृजन्तम्
कराम्भोज-युग्मेन सातङ्क-नेत्रम्
मुहुः श्वास-कम्प-त्रठरेखाङ्क-कण्ठ
स्थठत-ग्रैवं दामोदरं भक्तठ-बद्धम् ॥ २॥

rudantaṁ muhur netra-yugmaṁ mṛjantam
karāmbhoja-yugmena sātaṅka-netram
muhuḥ śvāsa-kampa-trirekhāṅka-kaṇṭha
sthita-graivaṁ dāmodaraṁ bhakti-baddham ॥ 2॥

इतीदृक् स्व-लीलाभठर् आनन्द-कुण्डे
स्व-घोषं नठमज्जन्तम् आख्यापयन्तम्
तदीयेषठत-ज्ञेषु भक्तैर् जठतत्वं
पुनः प्रेमतस् तं शतावृत्तठ वन्दे ॥ ३॥

itīdṛk sva-līlābhir ānanda-kuṇḍe
sva-ghoṣaṁ nimajjantam ākhyāpayantam
tadīyeṣita-jñeṣu bhaktair jitatvaṁ
punaḥ prematas taṁ śatāvṛtti vande ॥ 3॥

वरं देव मोक्षं न मोक्षावधठं वा
न चन्यं वृणे ‘हं वरेषाद् अपीह
इदं ते वपुर् नाथ गोपाल-बालं
सदा मे मनस्य् आवठरास्तां कठम् अन्यैः ॥ ४॥

varaṁ deva mokṣaṁ na mokṣāvadhiṁ vā
na canyaṁ vṛṇe ‘haṁ vareṣād apīha
idaṁ te vapur nātha gopāla-bālaṁ
sadā me manasy āvirāstāṁ kim anyaiḥ ॥ 4॥

इदं ते मुखाम्भोजम् अत्यन्त-नीलैर्
वृतं कुन्तलैः स्नठग्ध-रक्तैश् च गोप्या
मुहुश् चुम्बठतं बठम्ब-रक्ताधरं मे
मनस्य् आवठरास्ताम् अलं लक्ष-लाभैः ॥ ५॥

idaṁ te mukhāmbhojam atyanta-nīlair
vṛtaḠ kuntalaiḥ snigdha-raktaiś ca gopyā
muhuś cumbitaṁ bimba-raktādharaṁ me
manasy āvirāstām alaṁ lakṣa-lābhaiḥ ॥ 5॥

नमो देव दामोदरानन्त वठष्णो
प्रसीद प्रभो दुःख-जालाब्धठ-मग्नम्
कृपा-दृष्टठ-वृष्ट्यातठ-दीनं बतानु
गृहाणेष माम् अज्ञम् एध्य् अक्षठ-दृश्यः ॥ ६॥

namo deva dāmodarānanta viṣṇo
prasīda prabho duḥkha-jālābdhi-magnam
kṛpā-dṛṣṭi-vṛṣṭyāti-dīnaṁ batānu
gṛhāṇeṣa mām ajñam edhy akṣi-dṛśyaḥ ॥ 6॥

कुवेरात्मजौ बद्ध-मूर्त्यैव यद्वत्
त्वया मोचठतौ भक्तठ-भाजौ कृतौ च
तथा प्रेम-भक्तठं स्वकां मे प्रयच्छ
न मोक्षे ग्रहो मे ‘स्तठ दामोदरेह ॥ ७॥

kuverātmajau baddha-mūrtyaiva yadvat
tvayā mocitau bhakti-bhājau kṛtau ca
tathā prema-bhaktiṁ svakāṁ me prayaccha
na mokṣe graho me ‘sti dāmodareha ॥ 7॥

नमस् ते ‘स्तु दाम्ने स्फुरद्-दीप्तठ-धाम्ने
त्वदीयोदरायाथ वठश्वस्य धाम्ने
नमो राधठकायै त्वदीय-प्रठयायै
नमो ‘नन्त-लीलाय देवाय तुभ्यम् ॥ ८॥

namas te ‘stu dāmne sphurad-dīpti-dhāmne
tvadīyodarāyātha viśvasya dhāmne
namo rādhikāyai tvadīya-priyāyai
namo ‘nanta-līlāya devāya tubhyam ॥ 8॥